सुबन्तावली ?आत्मप्रशंसिनी

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मप्रशंसिनी आत्मप्रशंसिन्यौ आत्मप्रशंसिन्यः
सम्बोधनम्आत्मप्रशंसिनि आत्मप्रशंसिन्यौ आत्मप्रशंसिन्यः
द्वितीयाआत्मप्रशंसिनीम् आत्मप्रशंसिन्यौ आत्मप्रशंसिनीः
तृतीयाआत्मप्रशंसिन्या आत्मप्रशंसिनीभ्याम् आत्मप्रशंसिनीभिः
चतुर्थीआत्मप्रशंसिन्यै आत्मप्रशंसिनीभ्याम् आत्मप्रशंसिनीभ्यः
पञ्चमीआत्मप्रशंसिन्याः आत्मप्रशंसिनीभ्याम् आत्मप्रशंसिनीभ्यः
षष्ठीआत्मप्रशंसिन्याः आत्मप्रशंसिन्योः आत्मप्रशंसिनीनाम्
सप्तमीआत्मप्रशंसिन्याम् आत्मप्रशंसिन्योः आत्मप्रशंसिनीषु

समास आत्मप्रशंसिनि आत्मप्रशंसिनी

अव्यय ॰आत्मप्रशंसिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria