Declension table of ?ātmapratikṛti

Deva

FeminineSingularDualPlural
Nominativeātmapratikṛtiḥ ātmapratikṛtī ātmapratikṛtayaḥ
Vocativeātmapratikṛte ātmapratikṛtī ātmapratikṛtayaḥ
Accusativeātmapratikṛtim ātmapratikṛtī ātmapratikṛtīḥ
Instrumentalātmapratikṛtyā ātmapratikṛtibhyām ātmapratikṛtibhiḥ
Dativeātmapratikṛtyai ātmapratikṛtaye ātmapratikṛtibhyām ātmapratikṛtibhyaḥ
Ablativeātmapratikṛtyāḥ ātmapratikṛteḥ ātmapratikṛtibhyām ātmapratikṛtibhyaḥ
Genitiveātmapratikṛtyāḥ ātmapratikṛteḥ ātmapratikṛtyoḥ ātmapratikṛtīnām
Locativeātmapratikṛtyām ātmapratikṛtau ātmapratikṛtyoḥ ātmapratikṛtiṣu

Compound ātmapratikṛti -

Adverb -ātmapratikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria