सुबन्तावली ?आत्मप्रतिकृति

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मप्रतिकृतिः आत्मप्रतिकृती आत्मप्रतिकृतयः
सम्बोधनम्आत्मप्रतिकृते आत्मप्रतिकृती आत्मप्रतिकृतयः
द्वितीयाआत्मप्रतिकृतिम् आत्मप्रतिकृती आत्मप्रतिकृतीः
तृतीयाआत्मप्रतिकृत्या आत्मप्रतिकृतिभ्याम् आत्मप्रतिकृतिभिः
चतुर्थीआत्मप्रतिकृत्यै आत्मप्रतिकृतये आत्मप्रतिकृतिभ्याम् आत्मप्रतिकृतिभ्यः
पञ्चमीआत्मप्रतिकृत्याः आत्मप्रतिकृतेः आत्मप्रतिकृतिभ्याम् आत्मप्रतिकृतिभ्यः
षष्ठीआत्मप्रतिकृत्याः आत्मप्रतिकृतेः आत्मप्रतिकृत्योः आत्मप्रतिकृतीनाम्
सप्तमीआत्मप्रतिकृत्याम् आत्मप्रतिकृतौ आत्मप्रतिकृत्योः आत्मप्रतिकृतिषु

समास आत्मप्रतिकृति

अव्यय ॰आत्मप्रतिकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria