Declension table of ātmapañcama

Deva

NeuterSingularDualPlural
Nominativeātmapañcamam ātmapañcame ātmapañcamāni
Vocativeātmapañcama ātmapañcame ātmapañcamāni
Accusativeātmapañcamam ātmapañcame ātmapañcamāni
Instrumentalātmapañcamena ātmapañcamābhyām ātmapañcamaiḥ
Dativeātmapañcamāya ātmapañcamābhyām ātmapañcamebhyaḥ
Ablativeātmapañcamāt ātmapañcamābhyām ātmapañcamebhyaḥ
Genitiveātmapañcamasya ātmapañcamayoḥ ātmapañcamānām
Locativeātmapañcame ātmapañcamayoḥ ātmapañcameṣu

Compound ātmapañcama -

Adverb -ātmapañcamam -ātmapañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria