सुबन्तावली ?आत्मपञ्चम

Roma

नपुंसकम्एकद्विबहु
प्रथमाआत्मपञ्चमम् आत्मपञ्चमे आत्मपञ्चमानि
सम्बोधनम्आत्मपञ्चम आत्मपञ्चमे आत्मपञ्चमानि
द्वितीयाआत्मपञ्चमम् आत्मपञ्चमे आत्मपञ्चमानि
तृतीयाआत्मपञ्चमेन आत्मपञ्चमाभ्याम् आत्मपञ्चमैः
चतुर्थीआत्मपञ्चमाय आत्मपञ्चमाभ्याम् आत्मपञ्चमेभ्यः
पञ्चमीआत्मपञ्चमात् आत्मपञ्चमाभ्याम् आत्मपञ्चमेभ्यः
षष्ठीआत्मपञ्चमस्य आत्मपञ्चमयोः आत्मपञ्चमानाम्
सप्तमीआत्मपञ्चमे आत्मपञ्चमयोः आत्मपञ्चमेषु

समास आत्मपञ्चम

अव्यय ॰आत्मपञ्चमम् ॰आत्मपञ्चमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria