Declension table of ātmapakṣa

Deva

MasculineSingularDualPlural
Nominativeātmapakṣaḥ ātmapakṣau ātmapakṣāḥ
Vocativeātmapakṣa ātmapakṣau ātmapakṣāḥ
Accusativeātmapakṣam ātmapakṣau ātmapakṣān
Instrumentalātmapakṣeṇa ātmapakṣābhyām ātmapakṣaiḥ ātmapakṣebhiḥ
Dativeātmapakṣāya ātmapakṣābhyām ātmapakṣebhyaḥ
Ablativeātmapakṣāt ātmapakṣābhyām ātmapakṣebhyaḥ
Genitiveātmapakṣasya ātmapakṣayoḥ ātmapakṣāṇām
Locativeātmapakṣe ātmapakṣayoḥ ātmapakṣeṣu

Compound ātmapakṣa -

Adverb -ātmapakṣam -ātmapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria