Declension table of ?ātmaniṣkrayaṇā

Deva

FeminineSingularDualPlural
Nominativeātmaniṣkrayaṇā ātmaniṣkrayaṇe ātmaniṣkrayaṇāḥ
Vocativeātmaniṣkrayaṇe ātmaniṣkrayaṇe ātmaniṣkrayaṇāḥ
Accusativeātmaniṣkrayaṇām ātmaniṣkrayaṇe ātmaniṣkrayaṇāḥ
Instrumentalātmaniṣkrayaṇayā ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇābhiḥ
Dativeātmaniṣkrayaṇāyai ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇābhyaḥ
Ablativeātmaniṣkrayaṇāyāḥ ātmaniṣkrayaṇābhyām ātmaniṣkrayaṇābhyaḥ
Genitiveātmaniṣkrayaṇāyāḥ ātmaniṣkrayaṇayoḥ ātmaniṣkrayaṇānām
Locativeātmaniṣkrayaṇāyām ātmaniṣkrayaṇayoḥ ātmaniṣkrayaṇāsu

Adverb -ātmaniṣkrayaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria