सुबन्तावली ?आत्मनिष्क्रयणा

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मनिष्क्रयणा आत्मनिष्क्रयणे आत्मनिष्क्रयणाः
सम्बोधनम्आत्मनिष्क्रयणे आत्मनिष्क्रयणे आत्मनिष्क्रयणाः
द्वितीयाआत्मनिष्क्रयणाम् आत्मनिष्क्रयणे आत्मनिष्क्रयणाः
तृतीयाआत्मनिष्क्रयणया आत्मनिष्क्रयणाभ्याम् आत्मनिष्क्रयणाभिः
चतुर्थीआत्मनिष्क्रयणायै आत्मनिष्क्रयणाभ्याम् आत्मनिष्क्रयणाभ्यः
पञ्चमीआत्मनिष्क्रयणायाः आत्मनिष्क्रयणाभ्याम् आत्मनिष्क्रयणाभ्यः
षष्ठीआत्मनिष्क्रयणायाः आत्मनिष्क्रयणयोः आत्मनिष्क्रयणानाम्
सप्तमीआत्मनिष्क्रयणायाम् आत्मनिष्क्रयणयोः आत्मनिष्क्रयणासु

अव्यय ॰आत्मनिष्क्रयणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria