Declension table of ātmanepada

Deva

NeuterSingularDualPlural
Nominativeātmanepadam ātmanepade ātmanepadāni
Vocativeātmanepada ātmanepade ātmanepadāni
Accusativeātmanepadam ātmanepade ātmanepadāni
Instrumentalātmanepadena ātmanepadābhyām ātmanepadaiḥ
Dativeātmanepadāya ātmanepadābhyām ātmanepadebhyaḥ
Ablativeātmanepadāt ātmanepadābhyām ātmanepadebhyaḥ
Genitiveātmanepadasya ātmanepadayoḥ ātmanepadānām
Locativeātmanepade ātmanepadayoḥ ātmanepadeṣu

Compound ātmanepada -

Adverb -ātmanepadam -ātmanepadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria