Declension table of ātmanātṛtīya

Deva

MasculineSingularDualPlural
Nominativeātmanātṛtīyaḥ ātmanātṛtīyau ātmanātṛtīyāḥ
Vocativeātmanātṛtīya ātmanātṛtīyau ātmanātṛtīyāḥ
Accusativeātmanātṛtīyam ātmanātṛtīyau ātmanātṛtīyān
Instrumentalātmanātṛtīyena ātmanātṛtīyābhyām ātmanātṛtīyaiḥ
Dativeātmanātṛtīyāya ātmanātṛtīyābhyām ātmanātṛtīyebhyaḥ
Ablativeātmanātṛtīyāt ātmanātṛtīyābhyām ātmanātṛtīyebhyaḥ
Genitiveātmanātṛtīyasya ātmanātṛtīyayoḥ ātmanātṛtīyānām
Locativeātmanātṛtīye ātmanātṛtīyayoḥ ātmanātṛtīyeṣu

Compound ātmanātṛtīya -

Adverb -ātmanātṛtīyam -ātmanātṛtīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria