सुबन्तावली ?आत्मनातृतीय

Roma

पुमान्एकद्विबहु
प्रथमाआत्मनातृतीयः आत्मनातृतीयौ आत्मनातृतीयाः
सम्बोधनम्आत्मनातृतीय आत्मनातृतीयौ आत्मनातृतीयाः
द्वितीयाआत्मनातृतीयम् आत्मनातृतीयौ आत्मनातृतीयान्
तृतीयाआत्मनातृतीयेन आत्मनातृतीयाभ्याम् आत्मनातृतीयैः आत्मनातृतीयेभिः
चतुर्थीआत्मनातृतीयाय आत्मनातृतीयाभ्याम् आत्मनातृतीयेभ्यः
पञ्चमीआत्मनातृतीयात् आत्मनातृतीयाभ्याम् आत्मनातृतीयेभ्यः
षष्ठीआत्मनातृतीयस्य आत्मनातृतीययोः आत्मनातृतीयानाम्
सप्तमीआत्मनातृतीये आत्मनातृतीययोः आत्मनातृतीयेषु

समास आत्मनातृतीय

अव्यय ॰आत्मनातृतीयम् ॰आत्मनातृतीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria