Declension table of ?ātmanāpañcamā

Deva

FeminineSingularDualPlural
Nominativeātmanāpañcamā ātmanāpañcame ātmanāpañcamāḥ
Vocativeātmanāpañcame ātmanāpañcame ātmanāpañcamāḥ
Accusativeātmanāpañcamām ātmanāpañcame ātmanāpañcamāḥ
Instrumentalātmanāpañcamayā ātmanāpañcamābhyām ātmanāpañcamābhiḥ
Dativeātmanāpañcamāyai ātmanāpañcamābhyām ātmanāpañcamābhyaḥ
Ablativeātmanāpañcamāyāḥ ātmanāpañcamābhyām ātmanāpañcamābhyaḥ
Genitiveātmanāpañcamāyāḥ ātmanāpañcamayoḥ ātmanāpañcamānām
Locativeātmanāpañcamāyām ātmanāpañcamayoḥ ātmanāpañcamāsu

Adverb -ātmanāpañcamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria