सुबन्तावली ?आत्मनापञ्चमा

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मनापञ्चमा आत्मनापञ्चमे आत्मनापञ्चमाः
सम्बोधनम्आत्मनापञ्चमे आत्मनापञ्चमे आत्मनापञ्चमाः
द्वितीयाआत्मनापञ्चमाम् आत्मनापञ्चमे आत्मनापञ्चमाः
तृतीयाआत्मनापञ्चमया आत्मनापञ्चमाभ्याम् आत्मनापञ्चमाभिः
चतुर्थीआत्मनापञ्चमायै आत्मनापञ्चमाभ्याम् आत्मनापञ्चमाभ्यः
पञ्चमीआत्मनापञ्चमायाः आत्मनापञ्चमाभ्याम् आत्मनापञ्चमाभ्यः
षष्ठीआत्मनापञ्चमायाः आत्मनापञ्चमयोः आत्मनापञ्चमानाम्
सप्तमीआत्मनापञ्चमायाम् आत्मनापञ्चमयोः आत्मनापञ्चमासु

अव्यय ॰आत्मनापञ्चमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria