Declension table of ātmanāpañcama

Deva

MasculineSingularDualPlural
Nominativeātmanāpañcamaḥ ātmanāpañcamau ātmanāpañcamāḥ
Vocativeātmanāpañcama ātmanāpañcamau ātmanāpañcamāḥ
Accusativeātmanāpañcamam ātmanāpañcamau ātmanāpañcamān
Instrumentalātmanāpañcamena ātmanāpañcamābhyām ātmanāpañcamaiḥ
Dativeātmanāpañcamāya ātmanāpañcamābhyām ātmanāpañcamebhyaḥ
Ablativeātmanāpañcamāt ātmanāpañcamābhyām ātmanāpañcamebhyaḥ
Genitiveātmanāpañcamasya ātmanāpañcamayoḥ ātmanāpañcamānām
Locativeātmanāpañcame ātmanāpañcamayoḥ ātmanāpañcameṣu

Compound ātmanāpañcama -

Adverb -ātmanāpañcamam -ātmanāpañcamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria