सुबन्तावली ?आत्मनापञ्चम

Roma

पुमान्एकद्विबहु
प्रथमाआत्मनापञ्चमः आत्मनापञ्चमौ आत्मनापञ्चमाः
सम्बोधनम्आत्मनापञ्चम आत्मनापञ्चमौ आत्मनापञ्चमाः
द्वितीयाआत्मनापञ्चमम् आत्मनापञ्चमौ आत्मनापञ्चमान्
तृतीयाआत्मनापञ्चमेन आत्मनापञ्चमाभ्याम् आत्मनापञ्चमैः आत्मनापञ्चमेभिः
चतुर्थीआत्मनापञ्चमाय आत्मनापञ्चमाभ्याम् आत्मनापञ्चमेभ्यः
पञ्चमीआत्मनापञ्चमात् आत्मनापञ्चमाभ्याम् आत्मनापञ्चमेभ्यः
षष्ठीआत्मनापञ्चमस्य आत्मनापञ्चमयोः आत्मनापञ्चमानाम्
सप्तमीआत्मनापञ्चमे आत्मनापञ्चमयोः आत्मनापञ्चमेषु

समास आत्मनापञ्चम

अव्यय ॰आत्मनापञ्चमम् ॰आत्मनापञ्चमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria