Declension table of ātmanādvitīya

Deva

NeuterSingularDualPlural
Nominativeātmanādvitīyam ātmanādvitīye ātmanādvitīyāni
Vocativeātmanādvitīya ātmanādvitīye ātmanādvitīyāni
Accusativeātmanādvitīyam ātmanādvitīye ātmanādvitīyāni
Instrumentalātmanādvitīyena ātmanādvitīyābhyām ātmanādvitīyaiḥ
Dativeātmanādvitīyāya ātmanādvitīyābhyām ātmanādvitīyebhyaḥ
Ablativeātmanādvitīyāt ātmanādvitīyābhyām ātmanādvitīyebhyaḥ
Genitiveātmanādvitīyasya ātmanādvitīyayoḥ ātmanādvitīyānām
Locativeātmanādvitīye ātmanādvitīyayoḥ ātmanādvitīyeṣu

Compound ātmanādvitīya -

Adverb -ātmanādvitīyam -ātmanādvitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria