Declension table of ?ātmanādaśamā

Deva

FeminineSingularDualPlural
Nominativeātmanādaśamā ātmanādaśame ātmanādaśamāḥ
Vocativeātmanādaśame ātmanādaśame ātmanādaśamāḥ
Accusativeātmanādaśamām ātmanādaśame ātmanādaśamāḥ
Instrumentalātmanādaśamayā ātmanādaśamābhyām ātmanādaśamābhiḥ
Dativeātmanādaśamāyai ātmanādaśamābhyām ātmanādaśamābhyaḥ
Ablativeātmanādaśamāyāḥ ātmanādaśamābhyām ātmanādaśamābhyaḥ
Genitiveātmanādaśamāyāḥ ātmanādaśamayoḥ ātmanādaśamānām
Locativeātmanādaśamāyām ātmanādaśamayoḥ ātmanādaśamāsu

Adverb -ātmanādaśamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria