सुबन्तावली ?आत्मनादशमा

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मनादशमा आत्मनादशमे आत्मनादशमाः
सम्बोधनम्आत्मनादशमे आत्मनादशमे आत्मनादशमाः
द्वितीयाआत्मनादशमाम् आत्मनादशमे आत्मनादशमाः
तृतीयाआत्मनादशमया आत्मनादशमाभ्याम् आत्मनादशमाभिः
चतुर्थीआत्मनादशमायै आत्मनादशमाभ्याम् आत्मनादशमाभ्यः
पञ्चमीआत्मनादशमायाः आत्मनादशमाभ्याम् आत्मनादशमाभ्यः
षष्ठीआत्मनादशमायाः आत्मनादशमयोः आत्मनादशमानाम्
सप्तमीआत्मनादशमायाम् आत्मनादशमयोः आत्मनादशमासु

अव्यय ॰आत्मनादशमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria