Declension table of ātmambharitva

Deva

NeuterSingularDualPlural
Nominativeātmambharitvam ātmambharitve ātmambharitvāni
Vocativeātmambharitva ātmambharitve ātmambharitvāni
Accusativeātmambharitvam ātmambharitve ātmambharitvāni
Instrumentalātmambharitvena ātmambharitvābhyām ātmambharitvaiḥ
Dativeātmambharitvāya ātmambharitvābhyām ātmambharitvebhyaḥ
Ablativeātmambharitvāt ātmambharitvābhyām ātmambharitvebhyaḥ
Genitiveātmambharitvasya ātmambharitvayoḥ ātmambharitvānām
Locativeātmambharitve ātmambharitvayoḥ ātmambharitveṣu

Compound ātmambharitva -

Adverb -ātmambharitvam -ātmambharitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria