Declension table of ātmambhari

Deva

NeuterSingularDualPlural
Nominativeātmambhari ātmambhariṇī ātmambharīṇi
Vocativeātmambhari ātmambhariṇī ātmambharīṇi
Accusativeātmambhari ātmambhariṇī ātmambharīṇi
Instrumentalātmambhariṇā ātmambharibhyām ātmambharibhiḥ
Dativeātmambhariṇe ātmambharibhyām ātmambharibhyaḥ
Ablativeātmambhariṇaḥ ātmambharibhyām ātmambharibhyaḥ
Genitiveātmambhariṇaḥ ātmambhariṇoḥ ātmambharīṇām
Locativeātmambhariṇi ātmambhariṇoḥ ātmambhariṣu

Compound ātmambhari -

Adverb -ātmambhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria