Declension table of ātmahita

Deva

MasculineSingularDualPlural
Nominativeātmahitaḥ ātmahitau ātmahitāḥ
Vocativeātmahita ātmahitau ātmahitāḥ
Accusativeātmahitam ātmahitau ātmahitān
Instrumentalātmahitena ātmahitābhyām ātmahitaiḥ ātmahitebhiḥ
Dativeātmahitāya ātmahitābhyām ātmahitebhyaḥ
Ablativeātmahitāt ātmahitābhyām ātmahitebhyaḥ
Genitiveātmahitasya ātmahitayoḥ ātmahitānām
Locativeātmahite ātmahitayoḥ ātmahiteṣu

Compound ātmahita -

Adverb -ātmahitam -ātmahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria