Declension table of ?ātmagatā

Deva

FeminineSingularDualPlural
Nominativeātmagatā ātmagate ātmagatāḥ
Vocativeātmagate ātmagate ātmagatāḥ
Accusativeātmagatām ātmagate ātmagatāḥ
Instrumentalātmagatayā ātmagatābhyām ātmagatābhiḥ
Dativeātmagatāyai ātmagatābhyām ātmagatābhyaḥ
Ablativeātmagatāyāḥ ātmagatābhyām ātmagatābhyaḥ
Genitiveātmagatāyāḥ ātmagatayoḥ ātmagatānām
Locativeātmagatāyām ātmagatayoḥ ātmagatāsu

Adverb -ātmagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria