सुबन्तावली ?आत्मगता

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मगता आत्मगते आत्मगताः
सम्बोधनम्आत्मगते आत्मगते आत्मगताः
द्वितीयाआत्मगताम् आत्मगते आत्मगताः
तृतीयाआत्मगतया आत्मगताभ्याम् आत्मगताभिः
चतुर्थीआत्मगतायै आत्मगताभ्याम् आत्मगताभ्यः
पञ्चमीआत्मगतायाः आत्मगताभ्याम् आत्मगताभ्यः
षष्ठीआत्मगतायाः आत्मगतयोः आत्मगतानाम्
सप्तमीआत्मगतायाम् आत्मगतयोः आत्मगतासु

अव्यय ॰आत्मगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria