Declension table of ātmagata

Deva

MasculineSingularDualPlural
Nominativeātmagataḥ ātmagatau ātmagatāḥ
Vocativeātmagata ātmagatau ātmagatāḥ
Accusativeātmagatam ātmagatau ātmagatān
Instrumentalātmagatena ātmagatābhyām ātmagataiḥ ātmagatebhiḥ
Dativeātmagatāya ātmagatābhyām ātmagatebhyaḥ
Ablativeātmagatāt ātmagatābhyām ātmagatebhyaḥ
Genitiveātmagatasya ātmagatayoḥ ātmagatānām
Locativeātmagate ātmagatayoḥ ātmagateṣu

Compound ātmagata -

Adverb -ātmagatam -ātmagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria