Declension table of ātmadāna

Deva

NeuterSingularDualPlural
Nominativeātmadānam ātmadāne ātmadānāni
Vocativeātmadāna ātmadāne ātmadānāni
Accusativeātmadānam ātmadāne ātmadānāni
Instrumentalātmadānena ātmadānābhyām ātmadānaiḥ
Dativeātmadānāya ātmadānābhyām ātmadānebhyaḥ
Ablativeātmadānāt ātmadānābhyām ātmadānebhyaḥ
Genitiveātmadānasya ātmadānayoḥ ātmadānānām
Locativeātmadāne ātmadānayoḥ ātmadāneṣu

Compound ātmadāna -

Adverb -ātmadānam -ātmadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria