Declension table of ?ātmacaturtha

Deva

NeuterSingularDualPlural
Nominativeātmacaturtham ātmacaturthe ātmacaturthāni
Vocativeātmacaturtha ātmacaturthe ātmacaturthāni
Accusativeātmacaturtham ātmacaturthe ātmacaturthāni
Instrumentalātmacaturthena ātmacaturthābhyām ātmacaturthaiḥ
Dativeātmacaturthāya ātmacaturthābhyām ātmacaturthebhyaḥ
Ablativeātmacaturthāt ātmacaturthābhyām ātmacaturthebhyaḥ
Genitiveātmacaturthasya ātmacaturthayoḥ ātmacaturthānām
Locativeātmacaturthe ātmacaturthayoḥ ātmacaturtheṣu

Compound ātmacaturtha -

Adverb -ātmacaturtham -ātmacaturthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria