सुबन्तावली ?आत्मचतुर्थ

Roma

नपुंसकम्एकद्विबहु
प्रथमाआत्मचतुर्थम् आत्मचतुर्थे आत्मचतुर्थानि
सम्बोधनम्आत्मचतुर्थ आत्मचतुर्थे आत्मचतुर्थानि
द्वितीयाआत्मचतुर्थम् आत्मचतुर्थे आत्मचतुर्थानि
तृतीयाआत्मचतुर्थेन आत्मचतुर्थाभ्याम् आत्मचतुर्थैः
चतुर्थीआत्मचतुर्थाय आत्मचतुर्थाभ्याम् आत्मचतुर्थेभ्यः
पञ्चमीआत्मचतुर्थात् आत्मचतुर्थाभ्याम् आत्मचतुर्थेभ्यः
षष्ठीआत्मचतुर्थस्य आत्मचतुर्थयोः आत्मचतुर्थानाम्
सप्तमीआत्मचतुर्थे आत्मचतुर्थयोः आत्मचतुर्थेषु

समास आत्मचतुर्थ

अव्यय ॰आत्मचतुर्थम् ॰आत्मचतुर्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria