Declension table of ?ātmabhū

Deva

MasculineSingularDualPlural
Nominativeātmabhūḥ ātmabhuvau ātmabhuvaḥ
Vocativeātmabhūḥ ātmabhu ātmabhuvau ātmabhuvaḥ
Accusativeātmabhuvam ātmabhuvau ātmabhuvaḥ
Instrumentalātmabhuvā ātmabhūbhyām ātmabhūbhiḥ
Dativeātmabhuvai ātmabhuve ātmabhūbhyām ātmabhūbhyaḥ
Ablativeātmabhuvāḥ ātmabhuvaḥ ātmabhūbhyām ātmabhūbhyaḥ
Genitiveātmabhuvāḥ ātmabhuvaḥ ātmabhuvoḥ ātmabhūnām ātmabhuvām
Locativeātmabhuvi ātmabhuvām ātmabhuvoḥ ātmabhūṣu

Compound ātmabhū -

Adverb -ātmabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria