Declension table of ātmabhava

Deva

NeuterSingularDualPlural
Nominativeātmabhavam ātmabhave ātmabhavāni
Vocativeātmabhava ātmabhave ātmabhavāni
Accusativeātmabhavam ātmabhave ātmabhavāni
Instrumentalātmabhavena ātmabhavābhyām ātmabhavaiḥ
Dativeātmabhavāya ātmabhavābhyām ātmabhavebhyaḥ
Ablativeātmabhavāt ātmabhavābhyām ātmabhavebhyaḥ
Genitiveātmabhavasya ātmabhavayoḥ ātmabhavānām
Locativeātmabhave ātmabhavayoḥ ātmabhaveṣu

Compound ātmabhava -

Adverb -ātmabhavam -ātmabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria