Declension table of ātiśayika

Deva

NeuterSingularDualPlural
Nominativeātiśayikam ātiśayike ātiśayikāni
Vocativeātiśayika ātiśayike ātiśayikāni
Accusativeātiśayikam ātiśayike ātiśayikāni
Instrumentalātiśayikena ātiśayikābhyām ātiśayikaiḥ
Dativeātiśayikāya ātiśayikābhyām ātiśayikebhyaḥ
Ablativeātiśayikāt ātiśayikābhyām ātiśayikebhyaḥ
Genitiveātiśayikasya ātiśayikayoḥ ātiśayikānām
Locativeātiśayike ātiśayikayoḥ ātiśayikeṣu

Compound ātiśayika -

Adverb -ātiśayikam -ātiśayikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria