Declension table of ātithyeṣṭi

Deva

FeminineSingularDualPlural
Nominativeātithyeṣṭiḥ ātithyeṣṭī ātithyeṣṭayaḥ
Vocativeātithyeṣṭe ātithyeṣṭī ātithyeṣṭayaḥ
Accusativeātithyeṣṭim ātithyeṣṭī ātithyeṣṭīḥ
Instrumentalātithyeṣṭyā ātithyeṣṭibhyām ātithyeṣṭibhiḥ
Dativeātithyeṣṭyai ātithyeṣṭaye ātithyeṣṭibhyām ātithyeṣṭibhyaḥ
Ablativeātithyeṣṭyāḥ ātithyeṣṭeḥ ātithyeṣṭibhyām ātithyeṣṭibhyaḥ
Genitiveātithyeṣṭyāḥ ātithyeṣṭeḥ ātithyeṣṭyoḥ ātithyeṣṭīnām
Locativeātithyeṣṭyām ātithyeṣṭau ātithyeṣṭyoḥ ātithyeṣṭiṣu

Compound ātithyeṣṭi -

Adverb -ātithyeṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria