सुबन्तावली ?आतिथ्येष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाआतिथ्येष्टिः आतिथ्येष्टी आतिथ्येष्टयः
सम्बोधनम्आतिथ्येष्टे आतिथ्येष्टी आतिथ्येष्टयः
द्वितीयाआतिथ्येष्टिम् आतिथ्येष्टी आतिथ्येष्टीः
तृतीयाआतिथ्येष्ट्या आतिथ्येष्टिभ्याम् आतिथ्येष्टिभिः
चतुर्थीआतिथ्येष्ट्यै आतिथ्येष्टये आतिथ्येष्टिभ्याम् आतिथ्येष्टिभ्यः
पञ्चमीआतिथ्येष्ट्याः आतिथ्येष्टेः आतिथ्येष्टिभ्याम् आतिथ्येष्टिभ्यः
षष्ठीआतिथ्येष्ट्याः आतिथ्येष्टेः आतिथ्येष्ट्योः आतिथ्येष्टीनाम्
सप्तमीआतिथ्येष्ट्याम् आतिथ्येष्टौ आतिथ्येष्ट्योः आतिथ्येष्टिषु

समास आतिथ्येष्टि

अव्यय ॰आतिथ्येष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria