Declension table of ātithyasatkāra

Deva

MasculineSingularDualPlural
Nominativeātithyasatkāraḥ ātithyasatkārau ātithyasatkārāḥ
Vocativeātithyasatkāra ātithyasatkārau ātithyasatkārāḥ
Accusativeātithyasatkāram ātithyasatkārau ātithyasatkārān
Instrumentalātithyasatkāreṇa ātithyasatkārābhyām ātithyasatkāraiḥ
Dativeātithyasatkārāya ātithyasatkārābhyām ātithyasatkārebhyaḥ
Ablativeātithyasatkārāt ātithyasatkārābhyām ātithyasatkārebhyaḥ
Genitiveātithyasatkārasya ātithyasatkārayoḥ ātithyasatkārāṇām
Locativeātithyasatkāre ātithyasatkārayoḥ ātithyasatkāreṣu

Compound ātithyasatkāra -

Adverb -ātithyasatkāram -ātithyasatkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria