सुबन्तावली ?आतिथ्यसत्कार

Roma

पुमान्एकद्विबहु
प्रथमाआतिथ्यसत्कारः आतिथ्यसत्कारौ आतिथ्यसत्काराः
सम्बोधनम्आतिथ्यसत्कार आतिथ्यसत्कारौ आतिथ्यसत्काराः
द्वितीयाआतिथ्यसत्कारम् आतिथ्यसत्कारौ आतिथ्यसत्कारान्
तृतीयाआतिथ्यसत्कारेण आतिथ्यसत्काराभ्याम् आतिथ्यसत्कारैः आतिथ्यसत्कारेभिः
चतुर्थीआतिथ्यसत्काराय आतिथ्यसत्काराभ्याम् आतिथ्यसत्कारेभ्यः
पञ्चमीआतिथ्यसत्कारात् आतिथ्यसत्काराभ्याम् आतिथ्यसत्कारेभ्यः
षष्ठीआतिथ्यसत्कारस्य आतिथ्यसत्कारयोः आतिथ्यसत्काराणाम्
सप्तमीआतिथ्यसत्कारे आतिथ्यसत्कारयोः आतिथ्यसत्कारेषु

समास आतिथ्यसत्कार

अव्यय ॰आतिथ्यसत्कारम् ॰आतिथ्यसत्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria