Declension table of ātithya

Deva

NeuterSingularDualPlural
Nominativeātithyam ātithye ātithyāni
Vocativeātithya ātithye ātithyāni
Accusativeātithyam ātithye ātithyāni
Instrumentalātithyena ātithyābhyām ātithyaiḥ
Dativeātithyāya ātithyābhyām ātithyebhyaḥ
Ablativeātithyāt ātithyābhyām ātithyebhyaḥ
Genitiveātithyasya ātithyayoḥ ātithyānām
Locativeātithye ātithyayoḥ ātithyeṣu

Compound ātithya -

Adverb -ātithyam -ātithyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria