Declension table of ātitheya

Deva

NeuterSingularDualPlural
Nominativeātitheyam ātitheye ātitheyāni
Vocativeātitheya ātitheye ātitheyāni
Accusativeātitheyam ātitheye ātitheyāni
Instrumentalātitheyena ātitheyābhyām ātitheyaiḥ
Dativeātitheyāya ātitheyābhyām ātitheyebhyaḥ
Ablativeātitheyāt ātitheyābhyām ātitheyebhyaḥ
Genitiveātitheyasya ātitheyayoḥ ātitheyānām
Locativeātitheye ātitheyayoḥ ātitheyeṣu

Compound ātitheya -

Adverb -ātitheyam -ātitheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria