Declension table of ātitheya

Deva

MasculineSingularDualPlural
Nominativeātitheyaḥ ātitheyau ātitheyāḥ
Vocativeātitheya ātitheyau ātitheyāḥ
Accusativeātitheyam ātitheyau ātitheyān
Instrumentalātitheyena ātitheyābhyām ātitheyaiḥ ātitheyebhiḥ
Dativeātitheyāya ātitheyābhyām ātitheyebhyaḥ
Ablativeātitheyāt ātitheyābhyām ātitheyebhyaḥ
Genitiveātitheyasya ātitheyayoḥ ātitheyānām
Locativeātitheye ātitheyayoḥ ātitheyeṣu

Compound ātitheya -

Adverb -ātitheyam -ātitheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria