Declension table of ?ātijagatā

Deva

FeminineSingularDualPlural
Nominativeātijagatā ātijagate ātijagatāḥ
Vocativeātijagate ātijagate ātijagatāḥ
Accusativeātijagatām ātijagate ātijagatāḥ
Instrumentalātijagatayā ātijagatābhyām ātijagatābhiḥ
Dativeātijagatāyai ātijagatābhyām ātijagatābhyaḥ
Ablativeātijagatāyāḥ ātijagatābhyām ātijagatābhyaḥ
Genitiveātijagatāyāḥ ātijagatayoḥ ātijagatānām
Locativeātijagatāyām ātijagatayoḥ ātijagatāsu

Adverb -ātijagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria