सुबन्तावली ?आतिजगता

Roma

स्त्रीएकद्विबहु
प्रथमाआतिजगता आतिजगते आतिजगताः
सम्बोधनम्आतिजगते आतिजगते आतिजगताः
द्वितीयाआतिजगताम् आतिजगते आतिजगताः
तृतीयाआतिजगतया आतिजगताभ्याम् आतिजगताभिः
चतुर्थीआतिजगतायै आतिजगताभ्याम् आतिजगताभ्यः
पञ्चमीआतिजगतायाः आतिजगताभ्याम् आतिजगताभ्यः
षष्ठीआतिजगतायाः आतिजगतयोः आतिजगतानाम्
सप्तमीआतिजगतायाम् आतिजगतयोः आतिजगतासु

अव्यय ॰आतिजगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria