Declension table of ātijagata

Deva

MasculineSingularDualPlural
Nominativeātijagataḥ ātijagatau ātijagatāḥ
Vocativeātijagata ātijagatau ātijagatāḥ
Accusativeātijagatam ātijagatau ātijagatān
Instrumentalātijagatena ātijagatābhyām ātijagataiḥ
Dativeātijagatāya ātijagatābhyām ātijagatebhyaḥ
Ablativeātijagatāt ātijagatābhyām ātijagatebhyaḥ
Genitiveātijagatasya ātijagatayoḥ ātijagatānām
Locativeātijagate ātijagatayoḥ ātijagateṣu

Compound ātijagata -

Adverb -ātijagatam -ātijagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria