सुबन्तावली ?आतिजगत

Roma

पुमान्एकद्विबहु
प्रथमाआतिजगतः आतिजगतौ आतिजगताः
सम्बोधनम्आतिजगत आतिजगतौ आतिजगताः
द्वितीयाआतिजगतम् आतिजगतौ आतिजगतान्
तृतीयाआतिजगतेन आतिजगताभ्याम् आतिजगतैः आतिजगतेभिः
चतुर्थीआतिजगताय आतिजगताभ्याम् आतिजगतेभ्यः
पञ्चमीआतिजगतात् आतिजगताभ्याम् आतिजगतेभ्यः
षष्ठीआतिजगतस्य आतिजगतयोः आतिजगतानाम्
सप्तमीआतिजगते आतिजगतयोः आतिजगतेषु

समास आतिजगत

अव्यय ॰आतिजगतम् ॰आतिजगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria