Declension table of ātharvaṇika

Deva

NeuterSingularDualPlural
Nominativeātharvaṇikam ātharvaṇike ātharvaṇikāni
Vocativeātharvaṇika ātharvaṇike ātharvaṇikāni
Accusativeātharvaṇikam ātharvaṇike ātharvaṇikāni
Instrumentalātharvaṇikena ātharvaṇikābhyām ātharvaṇikaiḥ
Dativeātharvaṇikāya ātharvaṇikābhyām ātharvaṇikebhyaḥ
Ablativeātharvaṇikāt ātharvaṇikābhyām ātharvaṇikebhyaḥ
Genitiveātharvaṇikasya ātharvaṇikayoḥ ātharvaṇikānām
Locativeātharvaṇike ātharvaṇikayoḥ ātharvaṇikeṣu

Compound ātharvaṇika -

Adverb -ātharvaṇikam -ātharvaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria