Declension table of ātharvaṇika

Deva

MasculineSingularDualPlural
Nominativeātharvaṇikaḥ ātharvaṇikau ātharvaṇikāḥ
Vocativeātharvaṇika ātharvaṇikau ātharvaṇikāḥ
Accusativeātharvaṇikam ātharvaṇikau ātharvaṇikān
Instrumentalātharvaṇikena ātharvaṇikābhyām ātharvaṇikaiḥ ātharvaṇikebhiḥ
Dativeātharvaṇikāya ātharvaṇikābhyām ātharvaṇikebhyaḥ
Ablativeātharvaṇikāt ātharvaṇikābhyām ātharvaṇikebhyaḥ
Genitiveātharvaṇikasya ātharvaṇikayoḥ ātharvaṇikānām
Locativeātharvaṇike ātharvaṇikayoḥ ātharvaṇikeṣu

Compound ātharvaṇika -

Adverb -ātharvaṇikam -ātharvaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria