Declension table of ?ātharvaṇi

Deva

MasculineSingularDualPlural
Nominativeātharvaṇiḥ ātharvaṇī ātharvaṇayaḥ
Vocativeātharvaṇe ātharvaṇī ātharvaṇayaḥ
Accusativeātharvaṇim ātharvaṇī ātharvaṇīn
Instrumentalātharvaṇinā ātharvaṇibhyām ātharvaṇibhiḥ
Dativeātharvaṇaye ātharvaṇibhyām ātharvaṇibhyaḥ
Ablativeātharvaṇeḥ ātharvaṇibhyām ātharvaṇibhyaḥ
Genitiveātharvaṇeḥ ātharvaṇyoḥ ātharvaṇīnām
Locativeātharvaṇau ātharvaṇyoḥ ātharvaṇiṣu

Compound ātharvaṇi -

Adverb -ātharvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria