सुबन्तावली ?आथर्वणि

Roma

पुमान्एकद्विबहु
प्रथमाआथर्वणिः आथर्वणी आथर्वणयः
सम्बोधनम्आथर्वणे आथर्वणी आथर्वणयः
द्वितीयाआथर्वणिम् आथर्वणी आथर्वणीन्
तृतीयाआथर्वणिना आथर्वणिभ्याम् आथर्वणिभिः
चतुर्थीआथर्वणये आथर्वणिभ्याम् आथर्वणिभ्यः
पञ्चमीआथर्वणेः आथर्वणिभ्याम् आथर्वणिभ्यः
षष्ठीआथर्वणेः आथर्वण्योः आथर्वणीनाम्
सप्तमीआथर्वणौ आथर्वण्योः आथर्वणिषु

समास आथर्वणि

अव्यय ॰आथर्वणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria