Declension table of ?ātharvaṇarahasya

Deva

NeuterSingularDualPlural
Nominativeātharvaṇarahasyam ātharvaṇarahasye ātharvaṇarahasyāni
Vocativeātharvaṇarahasya ātharvaṇarahasye ātharvaṇarahasyāni
Accusativeātharvaṇarahasyam ātharvaṇarahasye ātharvaṇarahasyāni
Instrumentalātharvaṇarahasyena ātharvaṇarahasyābhyām ātharvaṇarahasyaiḥ
Dativeātharvaṇarahasyāya ātharvaṇarahasyābhyām ātharvaṇarahasyebhyaḥ
Ablativeātharvaṇarahasyāt ātharvaṇarahasyābhyām ātharvaṇarahasyebhyaḥ
Genitiveātharvaṇarahasyasya ātharvaṇarahasyayoḥ ātharvaṇarahasyānām
Locativeātharvaṇarahasye ātharvaṇarahasyayoḥ ātharvaṇarahasyeṣu

Compound ātharvaṇarahasya -

Adverb -ātharvaṇarahasyam -ātharvaṇarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria