सुबन्तावली ?आथर्वणरहस्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाआथर्वणरहस्यम् आथर्वणरहस्ये आथर्वणरहस्यानि
सम्बोधनम्आथर्वणरहस्य आथर्वणरहस्ये आथर्वणरहस्यानि
द्वितीयाआथर्वणरहस्यम् आथर्वणरहस्ये आथर्वणरहस्यानि
तृतीयाआथर्वणरहस्येन आथर्वणरहस्याभ्याम् आथर्वणरहस्यैः
चतुर्थीआथर्वणरहस्याय आथर्वणरहस्याभ्याम् आथर्वणरहस्येभ्यः
पञ्चमीआथर्वणरहस्यात् आथर्वणरहस्याभ्याम् आथर्वणरहस्येभ्यः
षष्ठीआथर्वणरहस्यस्य आथर्वणरहस्ययोः आथर्वणरहस्यानाम्
सप्तमीआथर्वणरहस्ये आथर्वणरहस्ययोः आथर्वणरहस्येषु

समास आथर्वणरहस्य

अव्यय ॰आथर्वणरहस्यम् ॰आथर्वणरहस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria