Declension table of ātharvaṇa

Deva

NeuterSingularDualPlural
Nominativeātharvaṇam ātharvaṇe ātharvaṇāni
Vocativeātharvaṇa ātharvaṇe ātharvaṇāni
Accusativeātharvaṇam ātharvaṇe ātharvaṇāni
Instrumentalātharvaṇena ātharvaṇābhyām ātharvaṇaiḥ
Dativeātharvaṇāya ātharvaṇābhyām ātharvaṇebhyaḥ
Ablativeātharvaṇāt ātharvaṇābhyām ātharvaṇebhyaḥ
Genitiveātharvaṇasya ātharvaṇayoḥ ātharvaṇānām
Locativeātharvaṇe ātharvaṇayoḥ ātharvaṇeṣu

Compound ātharvaṇa -

Adverb -ātharvaṇam -ātharvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria