Declension table of ātharvaṇa

Deva

MasculineSingularDualPlural
Nominativeātharvaṇaḥ ātharvaṇau ātharvaṇāḥ
Vocativeātharvaṇa ātharvaṇau ātharvaṇāḥ
Accusativeātharvaṇam ātharvaṇau ātharvaṇān
Instrumentalātharvaṇena ātharvaṇābhyām ātharvaṇaiḥ ātharvaṇebhiḥ
Dativeātharvaṇāya ātharvaṇābhyām ātharvaṇebhyaḥ
Ablativeātharvaṇāt ātharvaṇābhyām ātharvaṇebhyaḥ
Genitiveātharvaṇasya ātharvaṇayoḥ ātharvaṇānām
Locativeātharvaṇe ātharvaṇayoḥ ātharvaṇeṣu

Compound ātharvaṇa -

Adverb -ātharvaṇam -ātharvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria