Declension table of ātavāyana

Deva

MasculineSingularDualPlural
Nominativeātavāyanaḥ ātavāyanau ātavāyanāḥ
Vocativeātavāyana ātavāyanau ātavāyanāḥ
Accusativeātavāyanam ātavāyanau ātavāyanān
Instrumentalātavāyanena ātavāyanābhyām ātavāyanaiḥ
Dativeātavāyanāya ātavāyanābhyām ātavāyanebhyaḥ
Ablativeātavāyanāt ātavāyanābhyām ātavāyanebhyaḥ
Genitiveātavāyanasya ātavāyanayoḥ ātavāyanānām
Locativeātavāyane ātavāyanayoḥ ātavāyaneṣu

Compound ātavāyana -

Adverb -ātavāyanam -ātavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria